Declension table of ?paripoṣa

Deva

MasculineSingularDualPlural
Nominativeparipoṣaḥ paripoṣau paripoṣāḥ
Vocativeparipoṣa paripoṣau paripoṣāḥ
Accusativeparipoṣam paripoṣau paripoṣān
Instrumentalparipoṣeṇa paripoṣābhyām paripoṣaiḥ paripoṣebhiḥ
Dativeparipoṣāya paripoṣābhyām paripoṣebhyaḥ
Ablativeparipoṣāt paripoṣābhyām paripoṣebhyaḥ
Genitiveparipoṣasya paripoṣayoḥ paripoṣāṇām
Locativeparipoṣe paripoṣayoḥ paripoṣeṣu

Compound paripoṣa -

Adverb -paripoṣam -paripoṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria