Declension table of ?pariplutā

Deva

FeminineSingularDualPlural
Nominativepariplutā pariplute pariplutāḥ
Vocativepariplute pariplute pariplutāḥ
Accusativepariplutām pariplute pariplutāḥ
Instrumentalpariplutayā pariplutābhyām pariplutābhiḥ
Dativepariplutāyai pariplutābhyām pariplutābhyaḥ
Ablativepariplutāyāḥ pariplutābhyām pariplutābhyaḥ
Genitivepariplutāyāḥ pariplutayoḥ pariplutānām
Locativepariplutāyām pariplutayoḥ pariplutāsu

Adverb -pariplutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria