Declension table of ?paripluta

Deva

MasculineSingularDualPlural
Nominativepariplutaḥ pariplutau pariplutāḥ
Vocativeparipluta pariplutau pariplutāḥ
Accusativepariplutam pariplutau pariplutān
Instrumentalpariplutena pariplutābhyām pariplutaiḥ pariplutebhiḥ
Dativepariplutāya pariplutābhyām pariplutebhyaḥ
Ablativepariplutāt pariplutābhyām pariplutebhyaḥ
Genitivepariplutasya pariplutayoḥ pariplutānām
Locativepariplute pariplutayoḥ paripluteṣu

Compound paripluta -

Adverb -pariplutam -pariplutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria