Declension table of ?pariploṣa

Deva

MasculineSingularDualPlural
Nominativepariploṣaḥ pariploṣau pariploṣāḥ
Vocativepariploṣa pariploṣau pariploṣāḥ
Accusativepariploṣam pariploṣau pariploṣān
Instrumentalpariploṣeṇa pariploṣābhyām pariploṣaiḥ pariploṣebhiḥ
Dativepariploṣāya pariploṣābhyām pariploṣebhyaḥ
Ablativepariploṣāt pariploṣābhyām pariploṣebhyaḥ
Genitivepariploṣasya pariploṣayoḥ pariploṣāṇām
Locativepariploṣe pariploṣayoḥ pariploṣeṣu

Compound pariploṣa -

Adverb -pariploṣam -pariploṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria