Declension table of ?pariplāvyā

Deva

FeminineSingularDualPlural
Nominativepariplāvyā pariplāvye pariplāvyāḥ
Vocativepariplāvye pariplāvye pariplāvyāḥ
Accusativepariplāvyām pariplāvye pariplāvyāḥ
Instrumentalpariplāvyayā pariplāvyābhyām pariplāvyābhiḥ
Dativepariplāvyāyai pariplāvyābhyām pariplāvyābhyaḥ
Ablativepariplāvyāyāḥ pariplāvyābhyām pariplāvyābhyaḥ
Genitivepariplāvyāyāḥ pariplāvyayoḥ pariplāvyānām
Locativepariplāvyāyām pariplāvyayoḥ pariplāvyāsu

Adverb -pariplāvyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria