Declension table of ?pariplāvya

Deva

NeuterSingularDualPlural
Nominativepariplāvyam pariplāvye pariplāvyāni
Vocativepariplāvya pariplāvye pariplāvyāni
Accusativepariplāvyam pariplāvye pariplāvyāni
Instrumentalpariplāvyena pariplāvyābhyām pariplāvyaiḥ
Dativepariplāvyāya pariplāvyābhyām pariplāvyebhyaḥ
Ablativepariplāvyāt pariplāvyābhyām pariplāvyebhyaḥ
Genitivepariplāvyasya pariplāvyayoḥ pariplāvyānām
Locativepariplāvye pariplāvyayoḥ pariplāvyeṣu

Compound pariplāvya -

Adverb -pariplāvyam -pariplāvyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria