Declension table of ?paripīḍita

Deva

MasculineSingularDualPlural
Nominativeparipīḍitaḥ paripīḍitau paripīḍitāḥ
Vocativeparipīḍita paripīḍitau paripīḍitāḥ
Accusativeparipīḍitam paripīḍitau paripīḍitān
Instrumentalparipīḍitena paripīḍitābhyām paripīḍitaiḥ paripīḍitebhiḥ
Dativeparipīḍitāya paripīḍitābhyām paripīḍitebhyaḥ
Ablativeparipīḍitāt paripīḍitābhyām paripīḍitebhyaḥ
Genitiveparipīḍitasya paripīḍitayoḥ paripīḍitānām
Locativeparipīḍite paripīḍitayoḥ paripīḍiteṣu

Compound paripīḍita -

Adverb -paripīḍitam -paripīḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria