Declension table of ?paripīḍana

Deva

NeuterSingularDualPlural
Nominativeparipīḍanam paripīḍane paripīḍanāni
Vocativeparipīḍana paripīḍane paripīḍanāni
Accusativeparipīḍanam paripīḍane paripīḍanāni
Instrumentalparipīḍanena paripīḍanābhyām paripīḍanaiḥ
Dativeparipīḍanāya paripīḍanābhyām paripīḍanebhyaḥ
Ablativeparipīḍanāt paripīḍanābhyām paripīḍanebhyaḥ
Genitiveparipīḍanasya paripīḍanayoḥ paripīḍanānām
Locativeparipīḍane paripīḍanayoḥ paripīḍaneṣu

Compound paripīḍana -

Adverb -paripīḍanam -paripīḍanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria