Declension table of ?paripiṅgā

Deva

FeminineSingularDualPlural
Nominativeparipiṅgā paripiṅge paripiṅgāḥ
Vocativeparipiṅge paripiṅge paripiṅgāḥ
Accusativeparipiṅgām paripiṅge paripiṅgāḥ
Instrumentalparipiṅgayā paripiṅgābhyām paripiṅgābhiḥ
Dativeparipiṅgāyai paripiṅgābhyām paripiṅgābhyaḥ
Ablativeparipiṅgāyāḥ paripiṅgābhyām paripiṅgābhyaḥ
Genitiveparipiṅgāyāḥ paripiṅgayoḥ paripiṅgāṇām
Locativeparipiṅgāyām paripiṅgayoḥ paripiṅgāsu

Adverb -paripiṅgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria