Declension table of ?paripiṅga

Deva

MasculineSingularDualPlural
Nominativeparipiṅgaḥ paripiṅgau paripiṅgāḥ
Vocativeparipiṅga paripiṅgau paripiṅgāḥ
Accusativeparipiṅgam paripiṅgau paripiṅgān
Instrumentalparipiṅgeṇa paripiṅgābhyām paripiṅgaiḥ paripiṅgebhiḥ
Dativeparipiṅgāya paripiṅgābhyām paripiṅgebhyaḥ
Ablativeparipiṅgāt paripiṅgābhyām paripiṅgebhyaḥ
Genitiveparipiṅgasya paripiṅgayoḥ paripiṅgāṇām
Locativeparipiṅge paripiṅgayoḥ paripiṅgeṣu

Compound paripiṅga -

Adverb -paripiṅgam -paripiṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria