Declension table of ?paripiṣṭa

Deva

MasculineSingularDualPlural
Nominativeparipiṣṭaḥ paripiṣṭau paripiṣṭāḥ
Vocativeparipiṣṭa paripiṣṭau paripiṣṭāḥ
Accusativeparipiṣṭam paripiṣṭau paripiṣṭān
Instrumentalparipiṣṭena paripiṣṭābhyām paripiṣṭaiḥ paripiṣṭebhiḥ
Dativeparipiṣṭāya paripiṣṭābhyām paripiṣṭebhyaḥ
Ablativeparipiṣṭāt paripiṣṭābhyām paripiṣṭebhyaḥ
Genitiveparipiṣṭasya paripiṣṭayoḥ paripiṣṭānām
Locativeparipiṣṭe paripiṣṭayoḥ paripiṣṭeṣu

Compound paripiṣṭa -

Adverb -paripiṣṭam -paripiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria