Declension table of ?paripiṇḍīkṛta

Deva

NeuterSingularDualPlural
Nominativeparipiṇḍīkṛtam paripiṇḍīkṛte paripiṇḍīkṛtāni
Vocativeparipiṇḍīkṛta paripiṇḍīkṛte paripiṇḍīkṛtāni
Accusativeparipiṇḍīkṛtam paripiṇḍīkṛte paripiṇḍīkṛtāni
Instrumentalparipiṇḍīkṛtena paripiṇḍīkṛtābhyām paripiṇḍīkṛtaiḥ
Dativeparipiṇḍīkṛtāya paripiṇḍīkṛtābhyām paripiṇḍīkṛtebhyaḥ
Ablativeparipiṇḍīkṛtāt paripiṇḍīkṛtābhyām paripiṇḍīkṛtebhyaḥ
Genitiveparipiṇḍīkṛtasya paripiṇḍīkṛtayoḥ paripiṇḍīkṛtānām
Locativeparipiṇḍīkṛte paripiṇḍīkṛtayoḥ paripiṇḍīkṛteṣu

Compound paripiṇḍīkṛta -

Adverb -paripiṇḍīkṛtam -paripiṇḍīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria