Declension table of ?pariphulla

Deva

MasculineSingularDualPlural
Nominativepariphullaḥ pariphullau pariphullāḥ
Vocativepariphulla pariphullau pariphullāḥ
Accusativepariphullam pariphullau pariphullān
Instrumentalpariphullena pariphullābhyām pariphullaiḥ pariphullebhiḥ
Dativepariphullāya pariphullābhyām pariphullebhyaḥ
Ablativepariphullāt pariphullābhyām pariphullebhyaḥ
Genitivepariphullasya pariphullayoḥ pariphullānām
Locativepariphulle pariphullayoḥ pariphulleṣu

Compound pariphulla -

Adverb -pariphullam -pariphullāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria