Declension table of ?paripati

Deva

MasculineSingularDualPlural
Nominativeparipatiḥ paripatī paripatayaḥ
Vocativeparipate paripatī paripatayaḥ
Accusativeparipatim paripatī paripatīn
Instrumentalparipatinā paripatibhyām paripatibhiḥ
Dativeparipataye paripatibhyām paripatibhyaḥ
Ablativeparipateḥ paripatibhyām paripatibhyaḥ
Genitiveparipateḥ paripatyoḥ paripatīnām
Locativeparipatau paripatyoḥ paripatiṣu

Compound paripati -

Adverb -paripati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria