Declension table of ?paripatana

Deva

NeuterSingularDualPlural
Nominativeparipatanam paripatane paripatanāni
Vocativeparipatana paripatane paripatanāni
Accusativeparipatanam paripatane paripatanāni
Instrumentalparipatanena paripatanābhyām paripatanaiḥ
Dativeparipatanāya paripatanābhyām paripatanebhyaḥ
Ablativeparipatanāt paripatanābhyām paripatanebhyaḥ
Genitiveparipatanasya paripatanayoḥ paripatanānām
Locativeparipatane paripatanayoḥ paripataneṣu

Compound paripatana -

Adverb -paripatanam -paripatanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria