Declension table of ?paripakvakaṣāyā

Deva

FeminineSingularDualPlural
Nominativeparipakvakaṣāyā paripakvakaṣāye paripakvakaṣāyāḥ
Vocativeparipakvakaṣāye paripakvakaṣāye paripakvakaṣāyāḥ
Accusativeparipakvakaṣāyām paripakvakaṣāye paripakvakaṣāyāḥ
Instrumentalparipakvakaṣāyayā paripakvakaṣāyābhyām paripakvakaṣāyābhiḥ
Dativeparipakvakaṣāyāyai paripakvakaṣāyābhyām paripakvakaṣāyābhyaḥ
Ablativeparipakvakaṣāyāyāḥ paripakvakaṣāyābhyām paripakvakaṣāyābhyaḥ
Genitiveparipakvakaṣāyāyāḥ paripakvakaṣāyayoḥ paripakvakaṣāyāṇām
Locativeparipakvakaṣāyāyām paripakvakaṣāyayoḥ paripakvakaṣāyāsu

Adverb -paripakvakaṣāyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria