Declension table of ?paripakvakaṣāya

Deva

NeuterSingularDualPlural
Nominativeparipakvakaṣāyam paripakvakaṣāye paripakvakaṣāyāṇi
Vocativeparipakvakaṣāya paripakvakaṣāye paripakvakaṣāyāṇi
Accusativeparipakvakaṣāyam paripakvakaṣāye paripakvakaṣāyāṇi
Instrumentalparipakvakaṣāyeṇa paripakvakaṣāyābhyām paripakvakaṣāyaiḥ
Dativeparipakvakaṣāyāya paripakvakaṣāyābhyām paripakvakaṣāyebhyaḥ
Ablativeparipakvakaṣāyāt paripakvakaṣāyābhyām paripakvakaṣāyebhyaḥ
Genitiveparipakvakaṣāyasya paripakvakaṣāyayoḥ paripakvakaṣāyāṇām
Locativeparipakvakaṣāye paripakvakaṣāyayoḥ paripakvakaṣāyeṣu

Compound paripakvakaṣāya -

Adverb -paripakvakaṣāyam -paripakvakaṣāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria