Declension table of ?paripakvakaṣāya

Deva

MasculineSingularDualPlural
Nominativeparipakvakaṣāyaḥ paripakvakaṣāyau paripakvakaṣāyāḥ
Vocativeparipakvakaṣāya paripakvakaṣāyau paripakvakaṣāyāḥ
Accusativeparipakvakaṣāyam paripakvakaṣāyau paripakvakaṣāyān
Instrumentalparipakvakaṣāyeṇa paripakvakaṣāyābhyām paripakvakaṣāyaiḥ paripakvakaṣāyebhiḥ
Dativeparipakvakaṣāyāya paripakvakaṣāyābhyām paripakvakaṣāyebhyaḥ
Ablativeparipakvakaṣāyāt paripakvakaṣāyābhyām paripakvakaṣāyebhyaḥ
Genitiveparipakvakaṣāyasya paripakvakaṣāyayoḥ paripakvakaṣāyāṇām
Locativeparipakvakaṣāye paripakvakaṣāyayoḥ paripakvakaṣāyeṣu

Compound paripakvakaṣāya -

Adverb -paripakvakaṣāyam -paripakvakaṣāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria