Declension table of ?paripārśvavartinī

Deva

FeminineSingularDualPlural
Nominativeparipārśvavartinī paripārśvavartinyau paripārśvavartinyaḥ
Vocativeparipārśvavartini paripārśvavartinyau paripārśvavartinyaḥ
Accusativeparipārśvavartinīm paripārśvavartinyau paripārśvavartinīḥ
Instrumentalparipārśvavartinyā paripārśvavartinībhyām paripārśvavartinībhiḥ
Dativeparipārśvavartinyai paripārśvavartinībhyām paripārśvavartinībhyaḥ
Ablativeparipārśvavartinyāḥ paripārśvavartinībhyām paripārśvavartinībhyaḥ
Genitiveparipārśvavartinyāḥ paripārśvavartinyoḥ paripārśvavartinīnām
Locativeparipārśvavartinyām paripārśvavartinyoḥ paripārśvavartinīṣu

Compound paripārśvavartini - paripārśvavartinī -

Adverb -paripārśvavartini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria