Declension table of ?paripārśvacarā

Deva

FeminineSingularDualPlural
Nominativeparipārśvacarā paripārśvacare paripārśvacarāḥ
Vocativeparipārśvacare paripārśvacare paripārśvacarāḥ
Accusativeparipārśvacarām paripārśvacare paripārśvacarāḥ
Instrumentalparipārśvacarayā paripārśvacarābhyām paripārśvacarābhiḥ
Dativeparipārśvacarāyai paripārśvacarābhyām paripārśvacarābhyaḥ
Ablativeparipārśvacarāyāḥ paripārśvacarābhyām paripārśvacarābhyaḥ
Genitiveparipārśvacarāyāḥ paripārśvacarayoḥ paripārśvacarāṇām
Locativeparipārśvacarāyām paripārśvacarayoḥ paripārśvacarāsu

Adverb -paripārśvacaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria