Declension table of ?paripārśvacara

Deva

MasculineSingularDualPlural
Nominativeparipārśvacaraḥ paripārśvacarau paripārśvacarāḥ
Vocativeparipārśvacara paripārśvacarau paripārśvacarāḥ
Accusativeparipārśvacaram paripārśvacarau paripārśvacarān
Instrumentalparipārśvacareṇa paripārśvacarābhyām paripārśvacaraiḥ paripārśvacarebhiḥ
Dativeparipārśvacarāya paripārśvacarābhyām paripārśvacarebhyaḥ
Ablativeparipārśvacarāt paripārśvacarābhyām paripārśvacarebhyaḥ
Genitiveparipārśvacarasya paripārśvacarayoḥ paripārśvacarāṇām
Locativeparipārśvacare paripārśvacarayoḥ paripārśvacareṣu

Compound paripārśvacara -

Adverb -paripārśvacaram -paripārśvacarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria