Declension table of paripārśva

Deva

MasculineSingularDualPlural
Nominativeparipārśvaḥ paripārśvau paripārśvāḥ
Vocativeparipārśva paripārśvau paripārśvāḥ
Accusativeparipārśvam paripārśvau paripārśvān
Instrumentalparipārśvena paripārśvābhyām paripārśvaiḥ paripārśvebhiḥ
Dativeparipārśvāya paripārśvābhyām paripārśvebhyaḥ
Ablativeparipārśvāt paripārśvābhyām paripārśvebhyaḥ
Genitiveparipārśvasya paripārśvayoḥ paripārśvānām
Locativeparipārśve paripārśvayoḥ paripārśveṣu

Compound paripārśva -

Adverb -paripārśvam -paripārśvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria