Declension table of ?paripālayitṛ

Deva

NeuterSingularDualPlural
Nominativeparipālayitṛ paripālayitṛṇī paripālayitṝṇi
Vocativeparipālayitṛ paripālayitṛṇī paripālayitṝṇi
Accusativeparipālayitṛ paripālayitṛṇī paripālayitṝṇi
Instrumentalparipālayitṛṇā paripālayitṛbhyām paripālayitṛbhiḥ
Dativeparipālayitṛṇe paripālayitṛbhyām paripālayitṛbhyaḥ
Ablativeparipālayitṛṇaḥ paripālayitṛbhyām paripālayitṛbhyaḥ
Genitiveparipālayitṛṇaḥ paripālayitṛṇoḥ paripālayitṝṇām
Locativeparipālayitṛṇi paripālayitṛṇoḥ paripālayitṛṣu

Compound paripālayitṛ -

Adverb -paripālayitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria