Declension table of paripālaka

Deva

MasculineSingularDualPlural
Nominativeparipālakaḥ paripālakau paripālakāḥ
Vocativeparipālaka paripālakau paripālakāḥ
Accusativeparipālakam paripālakau paripālakān
Instrumentalparipālakena paripālakābhyām paripālakaiḥ paripālakebhiḥ
Dativeparipālakāya paripālakābhyām paripālakebhyaḥ
Ablativeparipālakāt paripālakābhyām paripālakebhyaḥ
Genitiveparipālakasya paripālakayoḥ paripālakānām
Locativeparipālake paripālakayoḥ paripālakeṣu

Compound paripālaka -

Adverb -paripālakam -paripālakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria