Declension table of ?paripākin

Deva

NeuterSingularDualPlural
Nominativeparipāki paripākiṇī paripākīṇi
Vocativeparipākin paripāki paripākiṇī paripākīṇi
Accusativeparipāki paripākiṇī paripākīṇi
Instrumentalparipākiṇā paripākibhyām paripākibhiḥ
Dativeparipākiṇe paripākibhyām paripākibhyaḥ
Ablativeparipākiṇaḥ paripākibhyām paripākibhyaḥ
Genitiveparipākiṇaḥ paripākiṇoḥ paripākiṇām
Locativeparipākiṇi paripākiṇoḥ paripākiṣu

Compound paripāki -

Adverb -paripāki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria