Declension table of ?paripākiṇī

Deva

FeminineSingularDualPlural
Nominativeparipākiṇī paripākiṇyau paripākiṇyaḥ
Vocativeparipākiṇi paripākiṇyau paripākiṇyaḥ
Accusativeparipākiṇīm paripākiṇyau paripākiṇīḥ
Instrumentalparipākiṇyā paripākiṇībhyām paripākiṇībhiḥ
Dativeparipākiṇyai paripākiṇībhyām paripākiṇībhyaḥ
Ablativeparipākiṇyāḥ paripākiṇībhyām paripākiṇībhyaḥ
Genitiveparipākiṇyāḥ paripākiṇyoḥ paripākiṇīnām
Locativeparipākiṇyām paripākiṇyoḥ paripākiṇīṣu

Compound paripākiṇi - paripākiṇī -

Adverb -paripākiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria