Declension table of ?paripāda

Deva

MasculineSingularDualPlural
Nominativeparipādaḥ paripādau paripādāḥ
Vocativeparipāda paripādau paripādāḥ
Accusativeparipādam paripādau paripādān
Instrumentalparipādena paripādābhyām paripādaiḥ paripādebhiḥ
Dativeparipādāya paripādābhyām paripādebhyaḥ
Ablativeparipādāt paripādābhyām paripādebhyaḥ
Genitiveparipādasya paripādayoḥ paripādānām
Locativeparipāde paripādayoḥ paripādeṣu

Compound paripāda -

Adverb -paripādam -paripādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria