Declension table of ?paripāṭhakā

Deva

FeminineSingularDualPlural
Nominativeparipāṭhakā paripāṭhake paripāṭhakāḥ
Vocativeparipāṭhake paripāṭhake paripāṭhakāḥ
Accusativeparipāṭhakām paripāṭhake paripāṭhakāḥ
Instrumentalparipāṭhakayā paripāṭhakābhyām paripāṭhakābhiḥ
Dativeparipāṭhakāyai paripāṭhakābhyām paripāṭhakābhyaḥ
Ablativeparipāṭhakāyāḥ paripāṭhakābhyām paripāṭhakābhyaḥ
Genitiveparipāṭhakāyāḥ paripāṭhakayoḥ paripāṭhakānām
Locativeparipāṭhakāyām paripāṭhakayoḥ paripāṭhakāsu

Adverb -paripāṭhakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria