Declension table of ?paripāṭhaka

Deva

NeuterSingularDualPlural
Nominativeparipāṭhakam paripāṭhake paripāṭhakāni
Vocativeparipāṭhaka paripāṭhake paripāṭhakāni
Accusativeparipāṭhakam paripāṭhake paripāṭhakāni
Instrumentalparipāṭhakena paripāṭhakābhyām paripāṭhakaiḥ
Dativeparipāṭhakāya paripāṭhakābhyām paripāṭhakebhyaḥ
Ablativeparipāṭhakāt paripāṭhakābhyām paripāṭhakebhyaḥ
Genitiveparipāṭhakasya paripāṭhakayoḥ paripāṭhakānām
Locativeparipāṭhake paripāṭhakayoḥ paripāṭhakeṣu

Compound paripāṭhaka -

Adverb -paripāṭhakam -paripāṭhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria