Declension table of ?paripāṭhaka

Deva

MasculineSingularDualPlural
Nominativeparipāṭhakaḥ paripāṭhakau paripāṭhakāḥ
Vocativeparipāṭhaka paripāṭhakau paripāṭhakāḥ
Accusativeparipāṭhakam paripāṭhakau paripāṭhakān
Instrumentalparipāṭhakena paripāṭhakābhyām paripāṭhakaiḥ paripāṭhakebhiḥ
Dativeparipāṭhakāya paripāṭhakābhyām paripāṭhakebhyaḥ
Ablativeparipāṭhakāt paripāṭhakābhyām paripāṭhakebhyaḥ
Genitiveparipāṭhakasya paripāṭhakayoḥ paripāṭhakānām
Locativeparipāṭhake paripāṭhakayoḥ paripāṭhakeṣu

Compound paripāṭhaka -

Adverb -paripāṭhakam -paripāṭhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria