Declension table of ?paripāṇḍuritā

Deva

FeminineSingularDualPlural
Nominativeparipāṇḍuritā paripāṇḍurite paripāṇḍuritāḥ
Vocativeparipāṇḍurite paripāṇḍurite paripāṇḍuritāḥ
Accusativeparipāṇḍuritām paripāṇḍurite paripāṇḍuritāḥ
Instrumentalparipāṇḍuritayā paripāṇḍuritābhyām paripāṇḍuritābhiḥ
Dativeparipāṇḍuritāyai paripāṇḍuritābhyām paripāṇḍuritābhyaḥ
Ablativeparipāṇḍuritāyāḥ paripāṇḍuritābhyām paripāṇḍuritābhyaḥ
Genitiveparipāṇḍuritāyāḥ paripāṇḍuritayoḥ paripāṇḍuritānām
Locativeparipāṇḍuritāyām paripāṇḍuritayoḥ paripāṇḍuritāsu

Adverb -paripāṇḍuritam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria