Declension table of ?paripāṇḍurita

Deva

MasculineSingularDualPlural
Nominativeparipāṇḍuritaḥ paripāṇḍuritau paripāṇḍuritāḥ
Vocativeparipāṇḍurita paripāṇḍuritau paripāṇḍuritāḥ
Accusativeparipāṇḍuritam paripāṇḍuritau paripāṇḍuritān
Instrumentalparipāṇḍuritena paripāṇḍuritābhyām paripāṇḍuritaiḥ paripāṇḍuritebhiḥ
Dativeparipāṇḍuritāya paripāṇḍuritābhyām paripāṇḍuritebhyaḥ
Ablativeparipāṇḍuritāt paripāṇḍuritābhyām paripāṇḍuritebhyaḥ
Genitiveparipāṇḍuritasya paripāṇḍuritayoḥ paripāṇḍuritānām
Locativeparipāṇḍurite paripāṇḍuritayoḥ paripāṇḍuriteṣu

Compound paripāṇḍurita -

Adverb -paripāṇḍuritam -paripāṇḍuritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria