Declension table of ?paripāṇḍurā

Deva

FeminineSingularDualPlural
Nominativeparipāṇḍurā paripāṇḍure paripāṇḍurāḥ
Vocativeparipāṇḍure paripāṇḍure paripāṇḍurāḥ
Accusativeparipāṇḍurām paripāṇḍure paripāṇḍurāḥ
Instrumentalparipāṇḍurayā paripāṇḍurābhyām paripāṇḍurābhiḥ
Dativeparipāṇḍurāyai paripāṇḍurābhyām paripāṇḍurābhyaḥ
Ablativeparipāṇḍurāyāḥ paripāṇḍurābhyām paripāṇḍurābhyaḥ
Genitiveparipāṇḍurāyāḥ paripāṇḍurayoḥ paripāṇḍurāṇām
Locativeparipāṇḍurāyām paripāṇḍurayoḥ paripāṇḍurāsu

Adverb -paripāṇḍuram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria