Declension table of ?paripāṇḍura

Deva

NeuterSingularDualPlural
Nominativeparipāṇḍuram paripāṇḍure paripāṇḍurāṇi
Vocativeparipāṇḍura paripāṇḍure paripāṇḍurāṇi
Accusativeparipāṇḍuram paripāṇḍure paripāṇḍurāṇi
Instrumentalparipāṇḍureṇa paripāṇḍurābhyām paripāṇḍuraiḥ
Dativeparipāṇḍurāya paripāṇḍurābhyām paripāṇḍurebhyaḥ
Ablativeparipāṇḍurāt paripāṇḍurābhyām paripāṇḍurebhyaḥ
Genitiveparipāṇḍurasya paripāṇḍurayoḥ paripāṇḍurāṇām
Locativeparipāṇḍure paripāṇḍurayoḥ paripāṇḍureṣu

Compound paripāṇḍura -

Adverb -paripāṇḍuram -paripāṇḍurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria