Declension table of ?paripāṇḍura

Deva

MasculineSingularDualPlural
Nominativeparipāṇḍuraḥ paripāṇḍurau paripāṇḍurāḥ
Vocativeparipāṇḍura paripāṇḍurau paripāṇḍurāḥ
Accusativeparipāṇḍuram paripāṇḍurau paripāṇḍurān
Instrumentalparipāṇḍureṇa paripāṇḍurābhyām paripāṇḍuraiḥ paripāṇḍurebhiḥ
Dativeparipāṇḍurāya paripāṇḍurābhyām paripāṇḍurebhyaḥ
Ablativeparipāṇḍurāt paripāṇḍurābhyām paripāṇḍurebhyaḥ
Genitiveparipāṇḍurasya paripāṇḍurayoḥ paripāṇḍurāṇām
Locativeparipāṇḍure paripāṇḍurayoḥ paripāṇḍureṣu

Compound paripāṇḍura -

Adverb -paripāṇḍuram -paripāṇḍurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria