Declension table of ?paripāṇḍu

Deva

NeuterSingularDualPlural
Nominativeparipāṇḍu paripāṇḍunī paripāṇḍūni
Vocativeparipāṇḍu paripāṇḍunī paripāṇḍūni
Accusativeparipāṇḍu paripāṇḍunī paripāṇḍūni
Instrumentalparipāṇḍunā paripāṇḍubhyām paripāṇḍubhiḥ
Dativeparipāṇḍune paripāṇḍubhyām paripāṇḍubhyaḥ
Ablativeparipāṇḍunaḥ paripāṇḍubhyām paripāṇḍubhyaḥ
Genitiveparipāṇḍunaḥ paripāṇḍunoḥ paripāṇḍūnām
Locativeparipāṇḍuni paripāṇḍunoḥ paripāṇḍuṣu

Compound paripāṇḍu -

Adverb -paripāṇḍu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria