Declension table of ?paripaṇita

Deva

NeuterSingularDualPlural
Nominativeparipaṇitam paripaṇite paripaṇitāni
Vocativeparipaṇita paripaṇite paripaṇitāni
Accusativeparipaṇitam paripaṇite paripaṇitāni
Instrumentalparipaṇitena paripaṇitābhyām paripaṇitaiḥ
Dativeparipaṇitāya paripaṇitābhyām paripaṇitebhyaḥ
Ablativeparipaṇitāt paripaṇitābhyām paripaṇitebhyaḥ
Genitiveparipaṇitasya paripaṇitayoḥ paripaṇitānām
Locativeparipaṇite paripaṇitayoḥ paripaṇiteṣu

Compound paripaṇita -

Adverb -paripaṇitam -paripaṇitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria