Declension table of ?paripaṇita

Deva

MasculineSingularDualPlural
Nominativeparipaṇitaḥ paripaṇitau paripaṇitāḥ
Vocativeparipaṇita paripaṇitau paripaṇitāḥ
Accusativeparipaṇitam paripaṇitau paripaṇitān
Instrumentalparipaṇitena paripaṇitābhyām paripaṇitaiḥ paripaṇitebhiḥ
Dativeparipaṇitāya paripaṇitābhyām paripaṇitebhyaḥ
Ablativeparipaṇitāt paripaṇitābhyām paripaṇitebhyaḥ
Genitiveparipaṇitasya paripaṇitayoḥ paripaṇitānām
Locativeparipaṇite paripaṇitayoḥ paripaṇiteṣu

Compound paripaṇita -

Adverb -paripaṇitam -paripaṇitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria