Declension table of ?paripṛcchanikā

Deva

FeminineSingularDualPlural
Nominativeparipṛcchanikā paripṛcchanike paripṛcchanikāḥ
Vocativeparipṛcchanike paripṛcchanike paripṛcchanikāḥ
Accusativeparipṛcchanikām paripṛcchanike paripṛcchanikāḥ
Instrumentalparipṛcchanikayā paripṛcchanikābhyām paripṛcchanikābhiḥ
Dativeparipṛcchanikāyai paripṛcchanikābhyām paripṛcchanikābhyaḥ
Ablativeparipṛcchanikāyāḥ paripṛcchanikābhyām paripṛcchanikābhyaḥ
Genitiveparipṛcchanikāyāḥ paripṛcchanikayoḥ paripṛcchanikānām
Locativeparipṛcchanikāyām paripṛcchanikayoḥ paripṛcchanikāsu

Adverb -paripṛcchanikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria