Declension table of ?paripṛṣṭika

Deva

NeuterSingularDualPlural
Nominativeparipṛṣṭikam paripṛṣṭike paripṛṣṭikāni
Vocativeparipṛṣṭika paripṛṣṭike paripṛṣṭikāni
Accusativeparipṛṣṭikam paripṛṣṭike paripṛṣṭikāni
Instrumentalparipṛṣṭikena paripṛṣṭikābhyām paripṛṣṭikaiḥ
Dativeparipṛṣṭikāya paripṛṣṭikābhyām paripṛṣṭikebhyaḥ
Ablativeparipṛṣṭikāt paripṛṣṭikābhyām paripṛṣṭikebhyaḥ
Genitiveparipṛṣṭikasya paripṛṣṭikayoḥ paripṛṣṭikānām
Locativeparipṛṣṭike paripṛṣṭikayoḥ paripṛṣṭikeṣu

Compound paripṛṣṭika -

Adverb -paripṛṣṭikam -paripṛṣṭikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria