Declension table of ?parinyastā

Deva

FeminineSingularDualPlural
Nominativeparinyastā parinyaste parinyastāḥ
Vocativeparinyaste parinyaste parinyastāḥ
Accusativeparinyastām parinyaste parinyastāḥ
Instrumentalparinyastayā parinyastābhyām parinyastābhiḥ
Dativeparinyastāyai parinyastābhyām parinyastābhyaḥ
Ablativeparinyastāyāḥ parinyastābhyām parinyastābhyaḥ
Genitiveparinyastāyāḥ parinyastayoḥ parinyastānām
Locativeparinyastāyām parinyastayoḥ parinyastāsu

Adverb -parinyastam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria