Declension table of ?parinirviṇṇa

Deva

MasculineSingularDualPlural
Nominativeparinirviṇṇaḥ parinirviṇṇau parinirviṇṇāḥ
Vocativeparinirviṇṇa parinirviṇṇau parinirviṇṇāḥ
Accusativeparinirviṇṇam parinirviṇṇau parinirviṇṇān
Instrumentalparinirviṇṇena parinirviṇṇābhyām parinirviṇṇaiḥ parinirviṇṇebhiḥ
Dativeparinirviṇṇāya parinirviṇṇābhyām parinirviṇṇebhyaḥ
Ablativeparinirviṇṇāt parinirviṇṇābhyām parinirviṇṇebhyaḥ
Genitiveparinirviṇṇasya parinirviṇṇayoḥ parinirviṇṇānām
Locativeparinirviṇṇe parinirviṇṇayoḥ parinirviṇṇeṣu

Compound parinirviṇṇa -

Adverb -parinirviṇṇam -parinirviṇṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria