Declension table of ?parinirvṛta

Deva

MasculineSingularDualPlural
Nominativeparinirvṛtaḥ parinirvṛtau parinirvṛtāḥ
Vocativeparinirvṛta parinirvṛtau parinirvṛtāḥ
Accusativeparinirvṛtam parinirvṛtau parinirvṛtān
Instrumentalparinirvṛtena parinirvṛtābhyām parinirvṛtaiḥ parinirvṛtebhiḥ
Dativeparinirvṛtāya parinirvṛtābhyām parinirvṛtebhyaḥ
Ablativeparinirvṛtāt parinirvṛtābhyām parinirvṛtebhyaḥ
Genitiveparinirvṛtasya parinirvṛtayoḥ parinirvṛtānām
Locativeparinirvṛte parinirvṛtayoḥ parinirvṛteṣu

Compound parinirvṛta -

Adverb -parinirvṛtam -parinirvṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria