Declension table of ?parinirmita

Deva

MasculineSingularDualPlural
Nominativeparinirmitaḥ parinirmitau parinirmitāḥ
Vocativeparinirmita parinirmitau parinirmitāḥ
Accusativeparinirmitam parinirmitau parinirmitān
Instrumentalparinirmitena parinirmitābhyām parinirmitaiḥ parinirmitebhiḥ
Dativeparinirmitāya parinirmitābhyām parinirmitebhyaḥ
Ablativeparinirmitāt parinirmitābhyām parinirmitebhyaḥ
Genitiveparinirmitasya parinirmitayoḥ parinirmitānām
Locativeparinirmite parinirmitayoḥ parinirmiteṣu

Compound parinirmita -

Adverb -parinirmitam -parinirmitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria