Declension table of pariniṣpanna

Deva

NeuterSingularDualPlural
Nominativepariniṣpannam pariniṣpanne pariniṣpannāni
Vocativepariniṣpanna pariniṣpanne pariniṣpannāni
Accusativepariniṣpannam pariniṣpanne pariniṣpannāni
Instrumentalpariniṣpannena pariniṣpannābhyām pariniṣpannaiḥ
Dativepariniṣpannāya pariniṣpannābhyām pariniṣpannebhyaḥ
Ablativepariniṣpannāt pariniṣpannābhyām pariniṣpannebhyaḥ
Genitivepariniṣpannasya pariniṣpannayoḥ pariniṣpannānām
Locativepariniṣpanne pariniṣpannayoḥ pariniṣpanneṣu

Compound pariniṣpanna -

Adverb -pariniṣpannam -pariniṣpannāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria