Declension table of ?pariniṣṭhitā

Deva

FeminineSingularDualPlural
Nominativepariniṣṭhitā pariniṣṭhite pariniṣṭhitāḥ
Vocativepariniṣṭhite pariniṣṭhite pariniṣṭhitāḥ
Accusativepariniṣṭhitām pariniṣṭhite pariniṣṭhitāḥ
Instrumentalpariniṣṭhitayā pariniṣṭhitābhyām pariniṣṭhitābhiḥ
Dativepariniṣṭhitāyai pariniṣṭhitābhyām pariniṣṭhitābhyaḥ
Ablativepariniṣṭhitāyāḥ pariniṣṭhitābhyām pariniṣṭhitābhyaḥ
Genitivepariniṣṭhitāyāḥ pariniṣṭhitayoḥ pariniṣṭhitānām
Locativepariniṣṭhitāyām pariniṣṭhitayoḥ pariniṣṭhitāsu

Adverb -pariniṣṭhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria