Declension table of ?pariniṣṭhāpanīya

Deva

NeuterSingularDualPlural
Nominativepariniṣṭhāpanīyam pariniṣṭhāpanīye pariniṣṭhāpanīyāni
Vocativepariniṣṭhāpanīya pariniṣṭhāpanīye pariniṣṭhāpanīyāni
Accusativepariniṣṭhāpanīyam pariniṣṭhāpanīye pariniṣṭhāpanīyāni
Instrumentalpariniṣṭhāpanīyena pariniṣṭhāpanīyābhyām pariniṣṭhāpanīyaiḥ
Dativepariniṣṭhāpanīyāya pariniṣṭhāpanīyābhyām pariniṣṭhāpanīyebhyaḥ
Ablativepariniṣṭhāpanīyāt pariniṣṭhāpanīyābhyām pariniṣṭhāpanīyebhyaḥ
Genitivepariniṣṭhāpanīyasya pariniṣṭhāpanīyayoḥ pariniṣṭhāpanīyānām
Locativepariniṣṭhāpanīye pariniṣṭhāpanīyayoḥ pariniṣṭhāpanīyeṣu

Compound pariniṣṭhāpanīya -

Adverb -pariniṣṭhāpanīyam -pariniṣṭhāpanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria