Declension table of ?pariniṣṭhāpanīya

Deva

MasculineSingularDualPlural
Nominativepariniṣṭhāpanīyaḥ pariniṣṭhāpanīyau pariniṣṭhāpanīyāḥ
Vocativepariniṣṭhāpanīya pariniṣṭhāpanīyau pariniṣṭhāpanīyāḥ
Accusativepariniṣṭhāpanīyam pariniṣṭhāpanīyau pariniṣṭhāpanīyān
Instrumentalpariniṣṭhāpanīyena pariniṣṭhāpanīyābhyām pariniṣṭhāpanīyaiḥ pariniṣṭhāpanīyebhiḥ
Dativepariniṣṭhāpanīyāya pariniṣṭhāpanīyābhyām pariniṣṭhāpanīyebhyaḥ
Ablativepariniṣṭhāpanīyāt pariniṣṭhāpanīyābhyām pariniṣṭhāpanīyebhyaḥ
Genitivepariniṣṭhāpanīyasya pariniṣṭhāpanīyayoḥ pariniṣṭhāpanīyānām
Locativepariniṣṭhāpanīye pariniṣṭhāpanīyayoḥ pariniṣṭhāpanīyeṣu

Compound pariniṣṭhāpanīya -

Adverb -pariniṣṭhāpanīyam -pariniṣṭhāpanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria