Declension table of ?pariniṣṭhānā

Deva

FeminineSingularDualPlural
Nominativepariniṣṭhānā pariniṣṭhāne pariniṣṭhānāḥ
Vocativepariniṣṭhāne pariniṣṭhāne pariniṣṭhānāḥ
Accusativepariniṣṭhānām pariniṣṭhāne pariniṣṭhānāḥ
Instrumentalpariniṣṭhānayā pariniṣṭhānābhyām pariniṣṭhānābhiḥ
Dativepariniṣṭhānāyai pariniṣṭhānābhyām pariniṣṭhānābhyaḥ
Ablativepariniṣṭhānāyāḥ pariniṣṭhānābhyām pariniṣṭhānābhyaḥ
Genitivepariniṣṭhānāyāḥ pariniṣṭhānayoḥ pariniṣṭhānānām
Locativepariniṣṭhānāyām pariniṣṭhānayoḥ pariniṣṭhānāsu

Adverb -pariniṣṭhānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria