Declension table of ?pariniṣṭhāna

Deva

NeuterSingularDualPlural
Nominativepariniṣṭhānam pariniṣṭhāne pariniṣṭhānāni
Vocativepariniṣṭhāna pariniṣṭhāne pariniṣṭhānāni
Accusativepariniṣṭhānam pariniṣṭhāne pariniṣṭhānāni
Instrumentalpariniṣṭhānena pariniṣṭhānābhyām pariniṣṭhānaiḥ
Dativepariniṣṭhānāya pariniṣṭhānābhyām pariniṣṭhānebhyaḥ
Ablativepariniṣṭhānāt pariniṣṭhānābhyām pariniṣṭhānebhyaḥ
Genitivepariniṣṭhānasya pariniṣṭhānayoḥ pariniṣṭhānānām
Locativepariniṣṭhāne pariniṣṭhānayoḥ pariniṣṭhāneṣu

Compound pariniṣṭhāna -

Adverb -pariniṣṭhānam -pariniṣṭhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria